Unordered List

Welcome to my website The Educational Campus. Always stay connected with "The Educational Campus" for the best educational contents. Thanks for visiting.

Use of Kimartham in Sanskrit with Sanskrit Hindi Translation and Question Answer

Use of Kimartham( किमर्थम्) in Sanskrit with Sanskrit Hindi Translation and Question Answer

कक्षा - चतुर्थी

सप्तमः पाठः 

 

बालक : विद्यालयं गच्छति ।

लड़का विद्यालय जाता है। 

बालकः किमर्थं विद्यालयं गच्छति ? 

लड़का किसलिए विद्यालय जाता है? 

बालकः पठनार्थं विद्यालयं गच्छति । 

लड़का पढ़ने के लिए विद्यालय जाता है। 

सा मन्दिरं गच्छति । 

वह मंदिर जाती है। 

सा किमर्थं मन्दिरं गच्छति ? 

वह किसलिए मंदिर जाती है? 

सा पूजनार्थं मन्दिरं गच्छति । 

वह पूजा के लिए मंदिर जाती है। 

आचार्यः किमर्थं पुस्तकालयं गच्छति ? 

आचार्य किसलिए पुस्तकालय जाते हैं? 

आचार्यः पठनार्थं पुस्तकालयं गच्छति । 

आचार्य पढ़ने के लिए पुस्तकालय जाते हैं। 

सर्वे किमर्थं भोजनालयं गच्छन्ति ?

सभी किसलिए भोजनालय जाते हैं?  

सर्वे भोजनार्थं भोजनालयं गच्छन्ति । 

सभी भोजन के लिए भोजनालय जाते हैं।  

भवान् किमर्थं गीतं गायति ? 

आप किसलिए गीत गाते हैं? 

अहं मनोरञ्जनार्थं गीतं गायामि । 

मैं मनोरंजन के लिए गीत गाता हूँ।  

उदरवेदना किमर्थं भवति ? 

पेट दर्द किसलिए होता है?  

अजीर्णम् अस्ति । 

अपच है।  

अतः उदरवेदना भवति । 

इसलिए पेट दर्द होता है।  

अजीर्णं किमर्थं भवति ? 

अपच किसलिए होता है?  

अधिकं खादति । 

अधिक खाता है।  

अतः अजीर्णं भवति । 

इसलिए अपच होता है।  

गृहे अन्धकारः किमर्थम् अस्ति ? 

घर में अंधेरा किसलिए है? 

दीपः न ज्वलति । 

दीया नहीं जलती है। 

अतः अन्धकारः अस्ति । 

इसलिए अंधेरा है। 

दीपः किमर्थं न ज्वलति ? 

दीया किसलिए नहीं जलती है? 

विद्युत् नास्ति । 

बिजली नहीं है। 

अतः दीपः न ज्वलति ।

इसलिए दीया नहीं जलती है। 

शब्दार्थाः -

...+ अर्थम् - ... + के लिए

किमर्थं - किसलिए

पठनार्थं - पढ़ने के लिए

पूजनार्थं - पूजा के लिए

भोजनार्थं - भोजन के लिए 

मनोरञ्जनार्थं - मनोरंजन के लिए 

उदरवेदना - पेट दर्द 

अजीर्णं - अपच ( भोजन नहीं पचा है) 

दीपः - दीया

विद्युत् - बिजली

ज्वलति - जलती है। 


अभ्यासाः

१. एतान् पुनः पुनः पठतु :-
पठनम् - पठनार्थम्
लेखनम् - लेखनार्थम्
पूजनम् - पूजनार्थम्
क्रीडनम् - क्रीडनार्थम्
भोजनम् - भोजनार्थम्
आनन्द : - आनन्दार्थम्
ज्ञानम् - ज्ञानार्थम्
जीवनम् - जीवनार्थम्

२. एतेषां प्रश्नानाम् उत्तराणि लिखतु :-
( क ) बालकः किमर्थं विद्यालयं गच्छति ?
उत्तरम्- बालकः पठनार्थं विद्यालयं गच्छति ।
( ख ) सर्वे किमर्थं भोजनालयं गच्छन्ति ?
उत्तरम्- सर्वे भोजनार्थं भोजनालयं गच्छन्ति।
( ग ) छात्र : किमर्थं पठति ?
उत्तरम्- छात्र: ज्ञानार्थं पठति।
( घ ) उदरवेदना किमर्थं भवति ?
उत्तरम्- अजीर्णम्  अस्ति। अतः उदरवेदना भवति ।
( ङ ) दीप : किमर्थं न ज्वलति ?
उत्तरम्- विद्युत् नास्ति। अतः दीपः न ज्वलति।

३. एतेषां पदानां साहाय्येन वाक्यानि रचयतु :- किमर्थम्  - छात्रः किमर्थं क्रीडति?
विनोदार्थम् - अहं विनोदार्थं दूरदर्शनं पश्यामि।
स्नानार्थम्  - सर्वे स्नानार्थं स्नानगृहं गच्छन्ति।
विहारार्थम् - अहं विहारार्थं उद्यानं गच्छामि।
रक्षणार्थम् - देशस्य रक्षणार्थं सैनिकाः सन्ति।
देशार्थम् - महापुरुषाः देशार्थं जीवन्ति।
समाजार्थम्  - समाजसेवकाः समाजार्थं कार्यं कुर्वन्ति।
संस्कृतार्थम् - सांस्कृतिक कार्याणि संस्कृतार्थं भवन्ति।
जीवनार्थम् - सर्वे जीवनार्थं भोजनं कुर्वन्ति।
भाषणार्थम् - प्रधानाचार्यः भाषणार्थं मञ्चे उत्तिष्ठति।
शयनार्थम् - सर्वे शयनार्थं शयनकक्षं गच्छन्ति।
सुखार्थम् - सर्वे सुखार्थं धनार्जनं कुर्वन्ति।
४. प्रथमवाक्यं पठित्वा तत्सम्बद्धं द्वितीयवाक्यं लिखतु :-
उदाहरणम् - अद्य मम जन्मदिनम् अस्ति । अतः अहं मन्दिरं गच्छामि ।
( क ) तस्याः शिरोवेदना अस्ति । अतः सा चिकित्सालयं गच्छति।
( ख ) अद्य मम मातुल: आगच्छति । अत : सः मोदकं आनयति।
( ग ) अद्य वर्षा अस्ति । अत : मयुरः नृत्यं करोति।
( घ ) विद्यालयस्य वार्षिकोत्सवः अस्ति । अत : सर्वे विद्यालयं गच्छन्ति।
( ङ ) अहं परीक्षायाम् उत्तीर्णः । अतः अहं प्रसन्न अस्मि । 


अगर आपको कहीं समझने में कठिनाई हो रही है तो नीचे कमेन्ट बॉक्स में अपना सवाल लिखे या contact में दबाकर अपना  मैसेज लिखकर सबमिट कर सकते हैं.

 इसतरह आप हमारे  वेवसाईट The Educational Campus के साथ बने रहें.

Subscribe my website The Educational Campus with your email id to get the notifications of new post automatically. Visit my YouTube channel The Educational Campus for the best educational contents and don't forget to subscribe it also.

Class 4 All Things Bright and Beautiful poem with Question Answer 

हिंदी वर्ण का संपूर्ण ज्ञान    

शब्द और शब्द के प्रकार

संज्ञा और उसके भेद

सर्वनाम और उसके भेद

कक्षा सप्तम हिंदी पाठ 1 चाहता हूँ का प्रश्नोत्तर

कक्षा षष्ठ हिंदी पाठ 1 वीर तुम बढ़े चलो का प्रश्न उत्तर

कक्षा चतुर्थ वन की शोभा पाठ का भावार्थ और प्रश्न उत्तर

क्या आप जानते हैं हमारे राष्ट्र गान का संपूर्ण पद

अपने ध्वज का इतिहास

क्या आप जानते हैं अंग्रेजी महीनों का नामकरण कैसे हुआ

सप्ताह के 7 दिनों के नाम कैसे पड़े

सन 1857 के भामाशाह अमरचंद बांठिया


Post a Comment

0 Comments